Declension table of ?śārṅgideva

Deva

MasculineSingularDualPlural
Nominativeśārṅgidevaḥ śārṅgidevau śārṅgidevāḥ
Vocativeśārṅgideva śārṅgidevau śārṅgidevāḥ
Accusativeśārṅgidevam śārṅgidevau śārṅgidevān
Instrumentalśārṅgidevena śārṅgidevābhyām śārṅgidevaiḥ śārṅgidevebhiḥ
Dativeśārṅgidevāya śārṅgidevābhyām śārṅgidevebhyaḥ
Ablativeśārṅgidevāt śārṅgidevābhyām śārṅgidevebhyaḥ
Genitiveśārṅgidevasya śārṅgidevayoḥ śārṅgidevānām
Locativeśārṅgideve śārṅgidevayoḥ śārṅgideveṣu

Compound śārṅgideva -

Adverb -śārṅgidevam -śārṅgidevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria