Declension table of śārṅgarava

Deva

MasculineSingularDualPlural
Nominativeśārṅgaravaḥ śārṅgaravau śārṅgaravāḥ
Vocativeśārṅgarava śārṅgaravau śārṅgaravāḥ
Accusativeśārṅgaravam śārṅgaravau śārṅgaravān
Instrumentalśārṅgaraveṇa śārṅgaravābhyām śārṅgaravaiḥ śārṅgaravebhiḥ
Dativeśārṅgaravāya śārṅgaravābhyām śārṅgaravebhyaḥ
Ablativeśārṅgaravāt śārṅgaravābhyām śārṅgaravebhyaḥ
Genitiveśārṅgaravasya śārṅgaravayoḥ śārṅgaravāṇām
Locativeśārṅgarave śārṅgaravayoḥ śārṅgaraveṣu

Compound śārṅgarava -

Adverb -śārṅgaravam -śārṅgaravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria