Declension table of ?śārṅgapāṇi

Deva

MasculineSingularDualPlural
Nominativeśārṅgapāṇiḥ śārṅgapāṇī śārṅgapāṇayaḥ
Vocativeśārṅgapāṇe śārṅgapāṇī śārṅgapāṇayaḥ
Accusativeśārṅgapāṇim śārṅgapāṇī śārṅgapāṇīn
Instrumentalśārṅgapāṇinā śārṅgapāṇibhyām śārṅgapāṇibhiḥ
Dativeśārṅgapāṇaye śārṅgapāṇibhyām śārṅgapāṇibhyaḥ
Ablativeśārṅgapāṇeḥ śārṅgapāṇibhyām śārṅgapāṇibhyaḥ
Genitiveśārṅgapāṇeḥ śārṅgapāṇyoḥ śārṅgapāṇīnām
Locativeśārṅgapāṇau śārṅgapāṇyoḥ śārṅgapāṇiṣu

Compound śārṅgapāṇi -

Adverb -śārṅgapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria