Declension table of ?śārṅgajagdhī

Deva

FeminineSingularDualPlural
Nominativeśārṅgajagdhī śārṅgajagdhyau śārṅgajagdhyaḥ
Vocativeśārṅgajagdhi śārṅgajagdhyau śārṅgajagdhyaḥ
Accusativeśārṅgajagdhīm śārṅgajagdhyau śārṅgajagdhīḥ
Instrumentalśārṅgajagdhyā śārṅgajagdhībhyām śārṅgajagdhībhiḥ
Dativeśārṅgajagdhyai śārṅgajagdhībhyām śārṅgajagdhībhyaḥ
Ablativeśārṅgajagdhyāḥ śārṅgajagdhībhyām śārṅgajagdhībhyaḥ
Genitiveśārṅgajagdhyāḥ śārṅgajagdhyoḥ śārṅgajagdhīnām
Locativeśārṅgajagdhyām śārṅgajagdhyoḥ śārṅgajagdhīṣu

Compound śārṅgajagdhi - śārṅgajagdhī -

Adverb -śārṅgajagdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria