Declension table of ?śārṅgajagdha

Deva

MasculineSingularDualPlural
Nominativeśārṅgajagdhaḥ śārṅgajagdhau śārṅgajagdhāḥ
Vocativeśārṅgajagdha śārṅgajagdhau śārṅgajagdhāḥ
Accusativeśārṅgajagdham śārṅgajagdhau śārṅgajagdhān
Instrumentalśārṅgajagdhena śārṅgajagdhābhyām śārṅgajagdhaiḥ śārṅgajagdhebhiḥ
Dativeśārṅgajagdhāya śārṅgajagdhābhyām śārṅgajagdhebhyaḥ
Ablativeśārṅgajagdhāt śārṅgajagdhābhyām śārṅgajagdhebhyaḥ
Genitiveśārṅgajagdhasya śārṅgajagdhayoḥ śārṅgajagdhānām
Locativeśārṅgajagdhe śārṅgajagdhayoḥ śārṅgajagdheṣu

Compound śārṅgajagdha -

Adverb -śārṅgajagdham -śārṅgajagdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria