Declension table of ?śārṅgadhanvin

Deva

MasculineSingularDualPlural
Nominativeśārṅgadhanvī śārṅgadhanvinau śārṅgadhanvinaḥ
Vocativeśārṅgadhanvin śārṅgadhanvinau śārṅgadhanvinaḥ
Accusativeśārṅgadhanvinam śārṅgadhanvinau śārṅgadhanvinaḥ
Instrumentalśārṅgadhanvinā śārṅgadhanvibhyām śārṅgadhanvibhiḥ
Dativeśārṅgadhanvine śārṅgadhanvibhyām śārṅgadhanvibhyaḥ
Ablativeśārṅgadhanvinaḥ śārṅgadhanvibhyām śārṅgadhanvibhyaḥ
Genitiveśārṅgadhanvinaḥ śārṅgadhanvinoḥ śārṅgadhanvinām
Locativeśārṅgadhanvini śārṅgadhanvinoḥ śārṅgadhanviṣu

Compound śārṅgadhanvi -

Adverb -śārṅgadhanvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria