Declension table of ?śārṅgadhanurdhara

Deva

MasculineSingularDualPlural
Nominativeśārṅgadhanurdharaḥ śārṅgadhanurdharau śārṅgadhanurdharāḥ
Vocativeśārṅgadhanurdhara śārṅgadhanurdharau śārṅgadhanurdharāḥ
Accusativeśārṅgadhanurdharam śārṅgadhanurdharau śārṅgadhanurdharān
Instrumentalśārṅgadhanurdhareṇa śārṅgadhanurdharābhyām śārṅgadhanurdharaiḥ śārṅgadhanurdharebhiḥ
Dativeśārṅgadhanurdharāya śārṅgadhanurdharābhyām śārṅgadhanurdharebhyaḥ
Ablativeśārṅgadhanurdharāt śārṅgadhanurdharābhyām śārṅgadhanurdharebhyaḥ
Genitiveśārṅgadhanurdharasya śārṅgadhanurdharayoḥ śārṅgadhanurdharāṇām
Locativeśārṅgadhanurdhare śārṅgadhanurdharayoḥ śārṅgadhanurdhareṣu

Compound śārṅgadhanurdhara -

Adverb -śārṅgadhanurdharam -śārṅgadhanurdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria