Declension table of ?śārṅgabhṛt

Deva

MasculineSingularDualPlural
Nominativeśārṅgabhṛt śārṅgabhṛtau śārṅgabhṛtaḥ
Vocativeśārṅgabhṛt śārṅgabhṛtau śārṅgabhṛtaḥ
Accusativeśārṅgabhṛtam śārṅgabhṛtau śārṅgabhṛtaḥ
Instrumentalśārṅgabhṛtā śārṅgabhṛdbhyām śārṅgabhṛdbhiḥ
Dativeśārṅgabhṛte śārṅgabhṛdbhyām śārṅgabhṛdbhyaḥ
Ablativeśārṅgabhṛtaḥ śārṅgabhṛdbhyām śārṅgabhṛdbhyaḥ
Genitiveśārṅgabhṛtaḥ śārṅgabhṛtoḥ śārṅgabhṛtām
Locativeśārṅgabhṛti śārṅgabhṛtoḥ śārṅgabhṛtsu

Compound śārṅgabhṛt -

Adverb -śārṅgabhṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria