Declension table of śārṅga

Deva

MasculineSingularDualPlural
Nominativeśārṅgaḥ śārṅgau śārṅgāḥ
Vocativeśārṅga śārṅgau śārṅgāḥ
Accusativeśārṅgam śārṅgau śārṅgān
Instrumentalśārṅgeṇa śārṅgābhyām śārṅgaiḥ śārṅgebhiḥ
Dativeśārṅgāya śārṅgābhyām śārṅgebhyaḥ
Ablativeśārṅgāt śārṅgābhyām śārṅgebhyaḥ
Genitiveśārṅgasya śārṅgayoḥ śārṅgāṇām
Locativeśārṅge śārṅgayoḥ śārṅgeṣu

Compound śārṅga -

Adverb -śārṅgam -śārṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria