Declension table of ?śārdūlaśataka

Deva

NeuterSingularDualPlural
Nominativeśārdūlaśatakam śārdūlaśatake śārdūlaśatakāni
Vocativeśārdūlaśataka śārdūlaśatake śārdūlaśatakāni
Accusativeśārdūlaśatakam śārdūlaśatake śārdūlaśatakāni
Instrumentalśārdūlaśatakena śārdūlaśatakābhyām śārdūlaśatakaiḥ
Dativeśārdūlaśatakāya śārdūlaśatakābhyām śārdūlaśatakebhyaḥ
Ablativeśārdūlaśatakāt śārdūlaśatakābhyām śārdūlaśatakebhyaḥ
Genitiveśārdūlaśatakasya śārdūlaśatakayoḥ śārdūlaśatakānām
Locativeśārdūlaśatake śārdūlaśatakayoḥ śārdūlaśatakeṣu

Compound śārdūlaśataka -

Adverb -śārdūlaśatakam -śārdūlaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria