Declension table of ?śārdūlavarman

Deva

MasculineSingularDualPlural
Nominativeśārdūlavarmā śārdūlavarmāṇau śārdūlavarmāṇaḥ
Vocativeśārdūlavarman śārdūlavarmāṇau śārdūlavarmāṇaḥ
Accusativeśārdūlavarmāṇam śārdūlavarmāṇau śārdūlavarmaṇaḥ
Instrumentalśārdūlavarmaṇā śārdūlavarmabhyām śārdūlavarmabhiḥ
Dativeśārdūlavarmaṇe śārdūlavarmabhyām śārdūlavarmabhyaḥ
Ablativeśārdūlavarmaṇaḥ śārdūlavarmabhyām śārdūlavarmabhyaḥ
Genitiveśārdūlavarmaṇaḥ śārdūlavarmaṇoḥ śārdūlavarmaṇām
Locativeśārdūlavarmaṇi śārdūlavarmaṇoḥ śārdūlavarmasu

Compound śārdūlavarma -

Adverb -śārdūlavarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria