Declension table of ?śārdūlavāhana

Deva

MasculineSingularDualPlural
Nominativeśārdūlavāhanaḥ śārdūlavāhanau śārdūlavāhanāḥ
Vocativeśārdūlavāhana śārdūlavāhanau śārdūlavāhanāḥ
Accusativeśārdūlavāhanam śārdūlavāhanau śārdūlavāhanān
Instrumentalśārdūlavāhanena śārdūlavāhanābhyām śārdūlavāhanaiḥ śārdūlavāhanebhiḥ
Dativeśārdūlavāhanāya śārdūlavāhanābhyām śārdūlavāhanebhyaḥ
Ablativeśārdūlavāhanāt śārdūlavāhanābhyām śārdūlavāhanebhyaḥ
Genitiveśārdūlavāhanasya śārdūlavāhanayoḥ śārdūlavāhanānām
Locativeśārdūlavāhane śārdūlavāhanayoḥ śārdūlavāhaneṣu

Compound śārdūlavāhana -

Adverb -śārdūlavāhanam -śārdūlavāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria