Declension table of ?śārdūlasamavikrama

Deva

MasculineSingularDualPlural
Nominativeśārdūlasamavikramaḥ śārdūlasamavikramau śārdūlasamavikramāḥ
Vocativeśārdūlasamavikrama śārdūlasamavikramau śārdūlasamavikramāḥ
Accusativeśārdūlasamavikramam śārdūlasamavikramau śārdūlasamavikramān
Instrumentalśārdūlasamavikrameṇa śārdūlasamavikramābhyām śārdūlasamavikramaiḥ śārdūlasamavikramebhiḥ
Dativeśārdūlasamavikramāya śārdūlasamavikramābhyām śārdūlasamavikramebhyaḥ
Ablativeśārdūlasamavikramāt śārdūlasamavikramābhyām śārdūlasamavikramebhyaḥ
Genitiveśārdūlasamavikramasya śārdūlasamavikramayoḥ śārdūlasamavikramāṇām
Locativeśārdūlasamavikrame śārdūlasamavikramayoḥ śārdūlasamavikrameṣu

Compound śārdūlasamavikrama -

Adverb -śārdūlasamavikramam -śārdūlasamavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria