Declension table of ?śārdūlamṛgasevita

Deva

NeuterSingularDualPlural
Nominativeśārdūlamṛgasevitam śārdūlamṛgasevite śārdūlamṛgasevitāni
Vocativeśārdūlamṛgasevita śārdūlamṛgasevite śārdūlamṛgasevitāni
Accusativeśārdūlamṛgasevitam śārdūlamṛgasevite śārdūlamṛgasevitāni
Instrumentalśārdūlamṛgasevitena śārdūlamṛgasevitābhyām śārdūlamṛgasevitaiḥ
Dativeśārdūlamṛgasevitāya śārdūlamṛgasevitābhyām śārdūlamṛgasevitebhyaḥ
Ablativeśārdūlamṛgasevitāt śārdūlamṛgasevitābhyām śārdūlamṛgasevitebhyaḥ
Genitiveśārdūlamṛgasevitasya śārdūlamṛgasevitayoḥ śārdūlamṛgasevitānām
Locativeśārdūlamṛgasevite śārdūlamṛgasevitayoḥ śārdūlamṛgaseviteṣu

Compound śārdūlamṛgasevita -

Adverb -śārdūlamṛgasevitam -śārdūlamṛgasevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria