Declension table of ?śārdūlamṛgasevita

Deva

MasculineSingularDualPlural
Nominativeśārdūlamṛgasevitaḥ śārdūlamṛgasevitau śārdūlamṛgasevitāḥ
Vocativeśārdūlamṛgasevita śārdūlamṛgasevitau śārdūlamṛgasevitāḥ
Accusativeśārdūlamṛgasevitam śārdūlamṛgasevitau śārdūlamṛgasevitān
Instrumentalśārdūlamṛgasevitena śārdūlamṛgasevitābhyām śārdūlamṛgasevitaiḥ śārdūlamṛgasevitebhiḥ
Dativeśārdūlamṛgasevitāya śārdūlamṛgasevitābhyām śārdūlamṛgasevitebhyaḥ
Ablativeśārdūlamṛgasevitāt śārdūlamṛgasevitābhyām śārdūlamṛgasevitebhyaḥ
Genitiveśārdūlamṛgasevitasya śārdūlamṛgasevitayoḥ śārdūlamṛgasevitānām
Locativeśārdūlamṛgasevite śārdūlamṛgasevitayoḥ śārdūlamṛgaseviteṣu

Compound śārdūlamṛgasevita -

Adverb -śārdūlamṛgasevitam -śārdūlamṛgasevitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria