Declension table of śārdūlakarṇa

Deva

MasculineSingularDualPlural
Nominativeśārdūlakarṇaḥ śārdūlakarṇau śārdūlakarṇāḥ
Vocativeśārdūlakarṇa śārdūlakarṇau śārdūlakarṇāḥ
Accusativeśārdūlakarṇam śārdūlakarṇau śārdūlakarṇān
Instrumentalśārdūlakarṇena śārdūlakarṇābhyām śārdūlakarṇaiḥ śārdūlakarṇebhiḥ
Dativeśārdūlakarṇāya śārdūlakarṇābhyām śārdūlakarṇebhyaḥ
Ablativeśārdūlakarṇāt śārdūlakarṇābhyām śārdūlakarṇebhyaḥ
Genitiveśārdūlakarṇasya śārdūlakarṇayoḥ śārdūlakarṇānām
Locativeśārdūlakarṇe śārdūlakarṇayoḥ śārdūlakarṇeṣu

Compound śārdūlakarṇa -

Adverb -śārdūlakarṇam -śārdūlakarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria