Declension table of ?śārdūlajyeṣṭhā

Deva

FeminineSingularDualPlural
Nominativeśārdūlajyeṣṭhā śārdūlajyeṣṭhe śārdūlajyeṣṭhāḥ
Vocativeśārdūlajyeṣṭhe śārdūlajyeṣṭhe śārdūlajyeṣṭhāḥ
Accusativeśārdūlajyeṣṭhām śārdūlajyeṣṭhe śārdūlajyeṣṭhāḥ
Instrumentalśārdūlajyeṣṭhayā śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhābhiḥ
Dativeśārdūlajyeṣṭhāyai śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhābhyaḥ
Ablativeśārdūlajyeṣṭhāyāḥ śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhābhyaḥ
Genitiveśārdūlajyeṣṭhāyāḥ śārdūlajyeṣṭhayoḥ śārdūlajyeṣṭhānām
Locativeśārdūlajyeṣṭhāyām śārdūlajyeṣṭhayoḥ śārdūlajyeṣṭhāsu

Adverb -śārdūlajyeṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria