Declension table of ?śārdūlajyeṣṭha

Deva

NeuterSingularDualPlural
Nominativeśārdūlajyeṣṭham śārdūlajyeṣṭhe śārdūlajyeṣṭhāni
Vocativeśārdūlajyeṣṭha śārdūlajyeṣṭhe śārdūlajyeṣṭhāni
Accusativeśārdūlajyeṣṭham śārdūlajyeṣṭhe śārdūlajyeṣṭhāni
Instrumentalśārdūlajyeṣṭhena śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhaiḥ
Dativeśārdūlajyeṣṭhāya śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhebhyaḥ
Ablativeśārdūlajyeṣṭhāt śārdūlajyeṣṭhābhyām śārdūlajyeṣṭhebhyaḥ
Genitiveśārdūlajyeṣṭhasya śārdūlajyeṣṭhayoḥ śārdūlajyeṣṭhānām
Locativeśārdūlajyeṣṭhe śārdūlajyeṣṭhayoḥ śārdūlajyeṣṭheṣu

Compound śārdūlajyeṣṭha -

Adverb -śārdūlajyeṣṭham -śārdūlajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria