Declension table of ?śārdūlacarman

Deva

NeuterSingularDualPlural
Nominativeśārdūlacarma śārdūlacarmaṇī śārdūlacarmāṇi
Vocativeśārdūlacarman śārdūlacarma śārdūlacarmaṇī śārdūlacarmāṇi
Accusativeśārdūlacarma śārdūlacarmaṇī śārdūlacarmāṇi
Instrumentalśārdūlacarmaṇā śārdūlacarmabhyām śārdūlacarmabhiḥ
Dativeśārdūlacarmaṇe śārdūlacarmabhyām śārdūlacarmabhyaḥ
Ablativeśārdūlacarmaṇaḥ śārdūlacarmabhyām śārdūlacarmabhyaḥ
Genitiveśārdūlacarmaṇaḥ śārdūlacarmaṇoḥ śārdūlacarmaṇām
Locativeśārdūlacarmaṇi śārdūlacarmaṇoḥ śārdūlacarmasu

Compound śārdūlacarma -

Adverb -śārdūlacarma -śārdūlacarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria