Declension table of ?śāratka

Deva

MasculineSingularDualPlural
Nominativeśāratkaḥ śāratkau śāratkāḥ
Vocativeśāratka śāratkau śāratkāḥ
Accusativeśāratkam śāratkau śāratkān
Instrumentalśāratkena śāratkābhyām śāratkaiḥ śāratkebhiḥ
Dativeśāratkāya śāratkābhyām śāratkebhyaḥ
Ablativeśāratkāt śāratkābhyām śāratkebhyaḥ
Genitiveśāratkasya śāratkayoḥ śāratkānām
Locativeśāratke śāratkayoḥ śāratkeṣu

Compound śāratka -

Adverb -śāratkam -śāratkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria