Declension table of ?śārapada

Deva

MasculineSingularDualPlural
Nominativeśārapadaḥ śārapadau śārapadāḥ
Vocativeśārapada śārapadau śārapadāḥ
Accusativeśārapadam śārapadau śārapadān
Instrumentalśārapadena śārapadābhyām śārapadaiḥ śārapadebhiḥ
Dativeśārapadāya śārapadābhyām śārapadebhyaḥ
Ablativeśārapadāt śārapadābhyām śārapadebhyaḥ
Genitiveśārapadasya śārapadayoḥ śārapadānām
Locativeśārapade śārapadayoḥ śārapadeṣu

Compound śārapada -

Adverb -śārapadam -śārapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria