Declension table of ?śāradya

Deva

NeuterSingularDualPlural
Nominativeśāradyam śāradye śāradyāni
Vocativeśāradya śāradye śāradyāni
Accusativeśāradyam śāradye śāradyāni
Instrumentalśāradyena śāradyābhyām śāradyaiḥ
Dativeśāradyāya śāradyābhyām śāradyebhyaḥ
Ablativeśāradyāt śāradyābhyām śāradyebhyaḥ
Genitiveśāradyasya śāradyayoḥ śāradyānām
Locativeśāradye śāradyayoḥ śāradyeṣu

Compound śāradya -

Adverb -śāradyam -śāradyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria