Declension table of ?śāradvatīsuta

Deva

MasculineSingularDualPlural
Nominativeśāradvatīsutaḥ śāradvatīsutau śāradvatīsutāḥ
Vocativeśāradvatīsuta śāradvatīsutau śāradvatīsutāḥ
Accusativeśāradvatīsutam śāradvatīsutau śāradvatīsutān
Instrumentalśāradvatīsutena śāradvatīsutābhyām śāradvatīsutaiḥ śāradvatīsutebhiḥ
Dativeśāradvatīsutāya śāradvatīsutābhyām śāradvatīsutebhyaḥ
Ablativeśāradvatīsutāt śāradvatīsutābhyām śāradvatīsutebhyaḥ
Genitiveśāradvatīsutasya śāradvatīsutayoḥ śāradvatīsutānām
Locativeśāradvatīsute śāradvatīsutayoḥ śāradvatīsuteṣu

Compound śāradvatīsuta -

Adverb -śāradvatīsutam -śāradvatīsutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria