Declension table of ?śāradvatīputra

Deva

MasculineSingularDualPlural
Nominativeśāradvatīputraḥ śāradvatīputrau śāradvatīputrāḥ
Vocativeśāradvatīputra śāradvatīputrau śāradvatīputrāḥ
Accusativeśāradvatīputram śāradvatīputrau śāradvatīputrān
Instrumentalśāradvatīputreṇa śāradvatīputrābhyām śāradvatīputraiḥ śāradvatīputrebhiḥ
Dativeśāradvatīputrāya śāradvatīputrābhyām śāradvatīputrebhyaḥ
Ablativeśāradvatīputrāt śāradvatīputrābhyām śāradvatīputrebhyaḥ
Genitiveśāradvatīputrasya śāradvatīputrayoḥ śāradvatīputrāṇām
Locativeśāradvatīputre śāradvatīputrayoḥ śāradvatīputreṣu

Compound śāradvatīputra -

Adverb -śāradvatīputram -śāradvatīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria