Declension table of ?śāradvatāyana

Deva

MasculineSingularDualPlural
Nominativeśāradvatāyanaḥ śāradvatāyanau śāradvatāyanāḥ
Vocativeśāradvatāyana śāradvatāyanau śāradvatāyanāḥ
Accusativeśāradvatāyanam śāradvatāyanau śāradvatāyanān
Instrumentalśāradvatāyanena śāradvatāyanābhyām śāradvatāyanaiḥ śāradvatāyanebhiḥ
Dativeśāradvatāyanāya śāradvatāyanābhyām śāradvatāyanebhyaḥ
Ablativeśāradvatāyanāt śāradvatāyanābhyām śāradvatāyanebhyaḥ
Genitiveśāradvatāyanasya śāradvatāyanayoḥ śāradvatāyanānām
Locativeśāradvatāyane śāradvatāyanayoḥ śāradvatāyaneṣu

Compound śāradvatāyana -

Adverb -śāradvatāyanam -śāradvatāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria