Declension table of ?śāradollāsa

Deva

MasculineSingularDualPlural
Nominativeśāradollāsaḥ śāradollāsau śāradollāsāḥ
Vocativeśāradollāsa śāradollāsau śāradollāsāḥ
Accusativeśāradollāsam śāradollāsau śāradollāsān
Instrumentalśāradollāsena śāradollāsābhyām śāradollāsaiḥ śāradollāsebhiḥ
Dativeśāradollāsāya śāradollāsābhyām śāradollāsebhyaḥ
Ablativeśāradollāsāt śāradollāsābhyām śāradollāsebhyaḥ
Genitiveśāradollāsasya śāradollāsayoḥ śāradollāsānām
Locativeśāradollāse śāradollāsayoḥ śāradollāseṣu

Compound śāradollāsa -

Adverb -śāradollāsam -śāradollāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria