Declension table of ?śāradabhūruh

Deva

MasculineSingularDualPlural
Nominativeśāradabhūruṭ śāradabhūruhau śāradabhūruhaḥ
Vocativeśāradabhūruṭ śāradabhūruhau śāradabhūruhaḥ
Accusativeśāradabhūruham śāradabhūruhau śāradabhūruhaḥ
Instrumentalśāradabhūruhā śāradabhūruḍbhyām śāradabhūruḍbhiḥ
Dativeśāradabhūruhe śāradabhūruḍbhyām śāradabhūruḍbhyaḥ
Ablativeśāradabhūruhaḥ śāradabhūruḍbhyām śāradabhūruḍbhyaḥ
Genitiveśāradabhūruhaḥ śāradabhūruhoḥ śāradabhūruhām
Locativeśāradabhūruhi śāradabhūruhoḥ śāradabhūruṭsu

Compound śāradabhūruṭ -

Adverb -śāradabhūruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria