Declension table of ?śāradāstava

Deva

MasculineSingularDualPlural
Nominativeśāradāstavaḥ śāradāstavau śāradāstavāḥ
Vocativeśāradāstava śāradāstavau śāradāstavāḥ
Accusativeśāradāstavam śāradāstavau śāradāstavān
Instrumentalśāradāstavena śāradāstavābhyām śāradāstavaiḥ śāradāstavebhiḥ
Dativeśāradāstavāya śāradāstavābhyām śāradāstavebhyaḥ
Ablativeśāradāstavāt śāradāstavābhyām śāradāstavebhyaḥ
Genitiveśāradāstavasya śāradāstavayoḥ śāradāstavānām
Locativeśāradāstave śāradāstavayoḥ śāradāstaveṣu

Compound śāradāstava -

Adverb -śāradāstavam -śāradāstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria