Declension table of ?śāradānandana

Deva

MasculineSingularDualPlural
Nominativeśāradānandanaḥ śāradānandanau śāradānandanāḥ
Vocativeśāradānandana śāradānandanau śāradānandanāḥ
Accusativeśāradānandanam śāradānandanau śāradānandanān
Instrumentalśāradānandanena śāradānandanābhyām śāradānandanaiḥ śāradānandanebhiḥ
Dativeśāradānandanāya śāradānandanābhyām śāradānandanebhyaḥ
Ablativeśāradānandanāt śāradānandanābhyām śāradānandanebhyaḥ
Genitiveśāradānandanasya śāradānandanayoḥ śāradānandanānām
Locativeśāradānandane śāradānandanayoḥ śāradānandaneṣu

Compound śāradānandana -

Adverb -śāradānandanam -śāradānandanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria