Declension table of ?śāradānanda

Deva

NeuterSingularDualPlural
Nominativeśāradānandam śāradānande śāradānandāni
Vocativeśāradānanda śāradānande śāradānandāni
Accusativeśāradānandam śāradānande śāradānandāni
Instrumentalśāradānandena śāradānandābhyām śāradānandaiḥ
Dativeśāradānandāya śāradānandābhyām śāradānandebhyaḥ
Ablativeśāradānandāt śāradānandābhyām śāradānandebhyaḥ
Genitiveśāradānandasya śāradānandayoḥ śāradānandānām
Locativeśāradānande śāradānandayoḥ śāradānandeṣu

Compound śāradānanda -

Adverb -śāradānandam -śāradānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria