Declension table of ?śāradaṇḍāyanī

Deva

FeminineSingularDualPlural
Nominativeśāradaṇḍāyanī śāradaṇḍāyanyau śāradaṇḍāyanyaḥ
Vocativeśāradaṇḍāyani śāradaṇḍāyanyau śāradaṇḍāyanyaḥ
Accusativeśāradaṇḍāyanīm śāradaṇḍāyanyau śāradaṇḍāyanīḥ
Instrumentalśāradaṇḍāyanyā śāradaṇḍāyanībhyām śāradaṇḍāyanībhiḥ
Dativeśāradaṇḍāyanyai śāradaṇḍāyanībhyām śāradaṇḍāyanībhyaḥ
Ablativeśāradaṇḍāyanyāḥ śāradaṇḍāyanībhyām śāradaṇḍāyanībhyaḥ
Genitiveśāradaṇḍāyanyāḥ śāradaṇḍāyanyoḥ śāradaṇḍāyanīnām
Locativeśāradaṇḍāyanyām śāradaṇḍāyanyoḥ śāradaṇḍāyanīṣu

Compound śāradaṇḍāyani - śāradaṇḍāyanī -

Adverb -śāradaṇḍāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria