Declension table of ?śāraṇikā

Deva

FeminineSingularDualPlural
Nominativeśāraṇikā śāraṇike śāraṇikāḥ
Vocativeśāraṇike śāraṇike śāraṇikāḥ
Accusativeśāraṇikām śāraṇike śāraṇikāḥ
Instrumentalśāraṇikayā śāraṇikābhyām śāraṇikābhiḥ
Dativeśāraṇikāyai śāraṇikābhyām śāraṇikābhyaḥ
Ablativeśāraṇikāyāḥ śāraṇikābhyām śāraṇikābhyaḥ
Genitiveśāraṇikāyāḥ śāraṇikayoḥ śāraṇikānām
Locativeśāraṇikāyām śāraṇikayoḥ śāraṇikāsu

Adverb -śāraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria