Declension table of ?śāpotsarga

Deva

MasculineSingularDualPlural
Nominativeśāpotsargaḥ śāpotsargau śāpotsargāḥ
Vocativeśāpotsarga śāpotsargau śāpotsargāḥ
Accusativeśāpotsargam śāpotsargau śāpotsargān
Instrumentalśāpotsargeṇa śāpotsargābhyām śāpotsargaiḥ śāpotsargebhiḥ
Dativeśāpotsargāya śāpotsargābhyām śāpotsargebhyaḥ
Ablativeśāpotsargāt śāpotsargābhyām śāpotsargebhyaḥ
Genitiveśāpotsargasya śāpotsargayoḥ śāpotsargāṇām
Locativeśāpotsarge śāpotsargayoḥ śāpotsargeṣu

Compound śāpotsarga -

Adverb -śāpotsargam -śāpotsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria