Declension table of ?śāpoddhāra

Deva

MasculineSingularDualPlural
Nominativeśāpoddhāraḥ śāpoddhārau śāpoddhārāḥ
Vocativeśāpoddhāra śāpoddhārau śāpoddhārāḥ
Accusativeśāpoddhāram śāpoddhārau śāpoddhārān
Instrumentalśāpoddhāreṇa śāpoddhārābhyām śāpoddhāraiḥ śāpoddhārebhiḥ
Dativeśāpoddhārāya śāpoddhārābhyām śāpoddhārebhyaḥ
Ablativeśāpoddhārāt śāpoddhārābhyām śāpoddhārebhyaḥ
Genitiveśāpoddhārasya śāpoddhārayoḥ śāpoddhārāṇām
Locativeśāpoddhāre śāpoddhārayoḥ śāpoddhāreṣu

Compound śāpoddhāra -

Adverb -śāpoddhāram -śāpoddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria