Declension table of ?śāpayantrita

Deva

MasculineSingularDualPlural
Nominativeśāpayantritaḥ śāpayantritau śāpayantritāḥ
Vocativeśāpayantrita śāpayantritau śāpayantritāḥ
Accusativeśāpayantritam śāpayantritau śāpayantritān
Instrumentalśāpayantritena śāpayantritābhyām śāpayantritaiḥ śāpayantritebhiḥ
Dativeśāpayantritāya śāpayantritābhyām śāpayantritebhyaḥ
Ablativeśāpayantritāt śāpayantritābhyām śāpayantritebhyaḥ
Genitiveśāpayantritasya śāpayantritayoḥ śāpayantritānām
Locativeśāpayantrite śāpayantritayoḥ śāpayantriteṣu

Compound śāpayantrita -

Adverb -śāpayantritam -śāpayantritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria