Declension table of ?śāpavimocana

Deva

NeuterSingularDualPlural
Nominativeśāpavimocanam śāpavimocane śāpavimocanāni
Vocativeśāpavimocana śāpavimocane śāpavimocanāni
Accusativeśāpavimocanam śāpavimocane śāpavimocanāni
Instrumentalśāpavimocanena śāpavimocanābhyām śāpavimocanaiḥ
Dativeśāpavimocanāya śāpavimocanābhyām śāpavimocanebhyaḥ
Ablativeśāpavimocanāt śāpavimocanābhyām śāpavimocanebhyaḥ
Genitiveśāpavimocanasya śāpavimocanayoḥ śāpavimocanānām
Locativeśāpavimocane śāpavimocanayoḥ śāpavimocaneṣu

Compound śāpavimocana -

Adverb -śāpavimocanam -śāpavimocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria