Declension table of ?śāpatā

Deva

FeminineSingularDualPlural
Nominativeśāpatā śāpate śāpatāḥ
Vocativeśāpate śāpate śāpatāḥ
Accusativeśāpatām śāpate śāpatāḥ
Instrumentalśāpatayā śāpatābhyām śāpatābhiḥ
Dativeśāpatāyai śāpatābhyām śāpatābhyaḥ
Ablativeśāpatāyāḥ śāpatābhyām śāpatābhyaḥ
Genitiveśāpatāyāḥ śāpatayoḥ śāpatānām
Locativeśāpatāyām śāpatayoḥ śāpatāsu

Adverb -śāpatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria