Declension table of ?śāpasamāyukta

Deva

MasculineSingularDualPlural
Nominativeśāpasamāyuktaḥ śāpasamāyuktau śāpasamāyuktāḥ
Vocativeśāpasamāyukta śāpasamāyuktau śāpasamāyuktāḥ
Accusativeśāpasamāyuktam śāpasamāyuktau śāpasamāyuktān
Instrumentalśāpasamāyuktena śāpasamāyuktābhyām śāpasamāyuktaiḥ śāpasamāyuktebhiḥ
Dativeśāpasamāyuktāya śāpasamāyuktābhyām śāpasamāyuktebhyaḥ
Ablativeśāpasamāyuktāt śāpasamāyuktābhyām śāpasamāyuktebhyaḥ
Genitiveśāpasamāyuktasya śāpasamāyuktayoḥ śāpasamāyuktānām
Locativeśāpasamāyukte śāpasamāyuktayoḥ śāpasamāyukteṣu

Compound śāpasamāyukta -

Adverb -śāpasamāyuktam -śāpasamāyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria