Declension table of ?śāpapradāna

Deva

NeuterSingularDualPlural
Nominativeśāpapradānam śāpapradāne śāpapradānāni
Vocativeśāpapradāna śāpapradāne śāpapradānāni
Accusativeśāpapradānam śāpapradāne śāpapradānāni
Instrumentalśāpapradānena śāpapradānābhyām śāpapradānaiḥ
Dativeśāpapradānāya śāpapradānābhyām śāpapradānebhyaḥ
Ablativeśāpapradānāt śāpapradānābhyām śāpapradānebhyaḥ
Genitiveśāpapradānasya śāpapradānayoḥ śāpapradānānām
Locativeśāpapradāne śāpapradānayoḥ śāpapradāneṣu

Compound śāpapradāna -

Adverb -śāpapradānam -śāpapradānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria