Declension table of ?śāpapradā

Deva

FeminineSingularDualPlural
Nominativeśāpapradā śāpaprade śāpapradāḥ
Vocativeśāpaprade śāpaprade śāpapradāḥ
Accusativeśāpapradām śāpaprade śāpapradāḥ
Instrumentalśāpapradayā śāpapradābhyām śāpapradābhiḥ
Dativeśāpapradāyai śāpapradābhyām śāpapradābhyaḥ
Ablativeśāpapradāyāḥ śāpapradābhyām śāpapradābhyaḥ
Genitiveśāpapradāyāḥ śāpapradayoḥ śāpapradānām
Locativeśāpapradāyām śāpapradayoḥ śāpapradāsu

Adverb -śāpapradam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria