Declension table of ?śāpaprada

Deva

MasculineSingularDualPlural
Nominativeśāpapradaḥ śāpapradau śāpapradāḥ
Vocativeśāpaprada śāpapradau śāpapradāḥ
Accusativeśāpapradam śāpapradau śāpapradān
Instrumentalśāpapradena śāpapradābhyām śāpapradaiḥ śāpapradebhiḥ
Dativeśāpapradāya śāpapradābhyām śāpapradebhyaḥ
Ablativeśāpapradāt śāpapradābhyām śāpapradebhyaḥ
Genitiveśāpapradasya śāpapradayoḥ śāpapradānām
Locativeśāpaprade śāpapradayoḥ śāpapradeṣu

Compound śāpaprada -

Adverb -śāpapradam -śāpapradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria