Declension table of ?śāpaparikṣata

Deva

NeuterSingularDualPlural
Nominativeśāpaparikṣatam śāpaparikṣate śāpaparikṣatāni
Vocativeśāpaparikṣata śāpaparikṣate śāpaparikṣatāni
Accusativeśāpaparikṣatam śāpaparikṣate śāpaparikṣatāni
Instrumentalśāpaparikṣatena śāpaparikṣatābhyām śāpaparikṣataiḥ
Dativeśāpaparikṣatāya śāpaparikṣatābhyām śāpaparikṣatebhyaḥ
Ablativeśāpaparikṣatāt śāpaparikṣatābhyām śāpaparikṣatebhyaḥ
Genitiveśāpaparikṣatasya śāpaparikṣatayoḥ śāpaparikṣatānām
Locativeśāpaparikṣate śāpaparikṣatayoḥ śāpaparikṣateṣu

Compound śāpaparikṣata -

Adverb -śāpaparikṣatam -śāpaparikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria