Declension table of ?śāpaparikṣata

Deva

MasculineSingularDualPlural
Nominativeśāpaparikṣataḥ śāpaparikṣatau śāpaparikṣatāḥ
Vocativeśāpaparikṣata śāpaparikṣatau śāpaparikṣatāḥ
Accusativeśāpaparikṣatam śāpaparikṣatau śāpaparikṣatān
Instrumentalśāpaparikṣatena śāpaparikṣatābhyām śāpaparikṣataiḥ śāpaparikṣatebhiḥ
Dativeśāpaparikṣatāya śāpaparikṣatābhyām śāpaparikṣatebhyaḥ
Ablativeśāpaparikṣatāt śāpaparikṣatābhyām śāpaparikṣatebhyaḥ
Genitiveśāpaparikṣatasya śāpaparikṣatayoḥ śāpaparikṣatānām
Locativeśāpaparikṣate śāpaparikṣatayoḥ śāpaparikṣateṣu

Compound śāpaparikṣata -

Adverb -śāpaparikṣatam -śāpaparikṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria