Declension table of ?śāpamuktā

Deva

FeminineSingularDualPlural
Nominativeśāpamuktā śāpamukte śāpamuktāḥ
Vocativeśāpamukte śāpamukte śāpamuktāḥ
Accusativeśāpamuktām śāpamukte śāpamuktāḥ
Instrumentalśāpamuktayā śāpamuktābhyām śāpamuktābhiḥ
Dativeśāpamuktāyai śāpamuktābhyām śāpamuktābhyaḥ
Ablativeśāpamuktāyāḥ śāpamuktābhyām śāpamuktābhyaḥ
Genitiveśāpamuktāyāḥ śāpamuktayoḥ śāpamuktānām
Locativeśāpamuktāyām śāpamuktayoḥ śāpamuktāsu

Adverb -śāpamuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria