Declension table of ?śāpamukta

Deva

NeuterSingularDualPlural
Nominativeśāpamuktam śāpamukte śāpamuktāni
Vocativeśāpamukta śāpamukte śāpamuktāni
Accusativeśāpamuktam śāpamukte śāpamuktāni
Instrumentalśāpamuktena śāpamuktābhyām śāpamuktaiḥ
Dativeśāpamuktāya śāpamuktābhyām śāpamuktebhyaḥ
Ablativeśāpamuktāt śāpamuktābhyām śāpamuktebhyaḥ
Genitiveśāpamuktasya śāpamuktayoḥ śāpamuktānām
Locativeśāpamukte śāpamuktayoḥ śāpamukteṣu

Compound śāpamukta -

Adverb -śāpamuktam -śāpamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria