Declension table of ?śāpamukta

Deva

MasculineSingularDualPlural
Nominativeśāpamuktaḥ śāpamuktau śāpamuktāḥ
Vocativeśāpamukta śāpamuktau śāpamuktāḥ
Accusativeśāpamuktam śāpamuktau śāpamuktān
Instrumentalśāpamuktena śāpamuktābhyām śāpamuktaiḥ śāpamuktebhiḥ
Dativeśāpamuktāya śāpamuktābhyām śāpamuktebhyaḥ
Ablativeśāpamuktāt śāpamuktābhyām śāpamuktebhyaḥ
Genitiveśāpamuktasya śāpamuktayoḥ śāpamuktānām
Locativeśāpamukte śāpamuktayoḥ śāpamukteṣu

Compound śāpamukta -

Adverb -śāpamuktam -śāpamuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria