Declension table of śāpamokṣa

Deva

MasculineSingularDualPlural
Nominativeśāpamokṣaḥ śāpamokṣau śāpamokṣāḥ
Vocativeśāpamokṣa śāpamokṣau śāpamokṣāḥ
Accusativeśāpamokṣam śāpamokṣau śāpamokṣān
Instrumentalśāpamokṣeṇa śāpamokṣābhyām śāpamokṣaiḥ śāpamokṣebhiḥ
Dativeśāpamokṣāya śāpamokṣābhyām śāpamokṣebhyaḥ
Ablativeśāpamokṣāt śāpamokṣābhyām śāpamokṣebhyaḥ
Genitiveśāpamokṣasya śāpamokṣayoḥ śāpamokṣāṇām
Locativeśāpamokṣe śāpamokṣayoḥ śāpamokṣeṣu

Compound śāpamokṣa -

Adverb -śāpamokṣam -śāpamokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria