Declension table of ?śāpaja

Deva

MasculineSingularDualPlural
Nominativeśāpajaḥ śāpajau śāpajāḥ
Vocativeśāpaja śāpajau śāpajāḥ
Accusativeśāpajam śāpajau śāpajān
Instrumentalśāpajena śāpajābhyām śāpajaiḥ śāpajebhiḥ
Dativeśāpajāya śāpajābhyām śāpajebhyaḥ
Ablativeśāpajāt śāpajābhyām śāpajebhyaḥ
Genitiveśāpajasya śāpajayoḥ śāpajānām
Locativeśāpaje śāpajayoḥ śāpajeṣu

Compound śāpaja -

Adverb -śāpajam -śāpajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria