Declension table of ?śāpagrasta

Deva

NeuterSingularDualPlural
Nominativeśāpagrastam śāpagraste śāpagrastāni
Vocativeśāpagrasta śāpagraste śāpagrastāni
Accusativeśāpagrastam śāpagraste śāpagrastāni
Instrumentalśāpagrastena śāpagrastābhyām śāpagrastaiḥ
Dativeśāpagrastāya śāpagrastābhyām śāpagrastebhyaḥ
Ablativeśāpagrastāt śāpagrastābhyām śāpagrastebhyaḥ
Genitiveśāpagrastasya śāpagrastayoḥ śāpagrastānām
Locativeśāpagraste śāpagrastayoḥ śāpagrasteṣu

Compound śāpagrasta -

Adverb -śāpagrastam -śāpagrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria