Declension table of ?śāpabhāj

Deva

NeuterSingularDualPlural
Nominativeśāpabhāk śāpabhājī śāpabhāñji
Vocativeśāpabhāk śāpabhājī śāpabhāñji
Accusativeśāpabhāk śāpabhājī śāpabhāñji
Instrumentalśāpabhājā śāpabhāgbhyām śāpabhāgbhiḥ
Dativeśāpabhāje śāpabhāgbhyām śāpabhāgbhyaḥ
Ablativeśāpabhājaḥ śāpabhāgbhyām śāpabhāgbhyaḥ
Genitiveśāpabhājaḥ śāpabhājoḥ śāpabhājām
Locativeśāpabhāji śāpabhājoḥ śāpabhākṣu

Compound śāpabhāk -

Adverb -śāpabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria